1. निम्नलिखितानां प्रश्नानाम् उत्तराणि संस्कृते लिख (Answer the following questions in Sanskrit.) (क) का भाषा विश्वस्य प्राचीनतमा भाषा! (ख) वेदाः कति सन्ति ? के च ते ? (ग) संस्कृतभाषायाः वैशिष्ट्यं किम् ? (घ) संस्कृतभाषायां कीदृशाः ग्रन्थाः लिखिताः वर्तते ? (ङ) भारतस्य राजचिह्नं किं कस्यां च भाषायाम् ? (च) संस्कृतस्य दश रचनाकाराणां नामानि लिखत ।​ka Bhasha Bhav prachintam Bhasha se